Navarathri Malar 1994 1

  • Uploaded by: SaravanapriyanSriraman
  • 0
  • 0
  • January 2021
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View Navarathri Malar 1994 1 as PDF for free.

More details

  • Words: 2,287
  • Pages: 13
Loading documents preview...
ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 1 of 13

Navarathri Malar 1994 This is the eighteenth Navarathri Malar offered at the Lotus feet of Śri Svapraashâdanatha Hamsa Avadhutâ of Anakapalli, Andhra Paraesh, India and Śri Annapūrņeshwari amba same tha; and Śri la Śri Amrthanandanada Śaraśwathi of Devipuram, Andra Pradhesh, India by the Devotees of the Śri Rajarajeswari Peetam, Rochester N.Y. This Malar includes a brief story of Dattateya, Anasūyâ Dhyânam, and Pūjâ Vidhânam for Aruna Dattateya and Dattareya Asthottara Satanamâvali. The Mantras and Yaņtra for the Pūjâ were revealed to our beloved Guruji, Śrilasri Amrtanantha Saraswathi, by Devi Herself in January 1979.  Śri Rājarājeswari Peetāthipathi  ŚrīlaŚri Chaithanyānanda Navarathri 1994.

ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 2 of 13

Śrī Dattâtrēya Ōm hrīm Dattâtrēya hare kŗşnâ unmattânandadâyaka Digambara mune bâlapiśâcha gyânasâgara dram hrīm ōm Atri was a great Maharishi, said to have been born from the eyes of Brahma. He had performed many penances to beget a son. As a result, the Tri_Mūrthis – Brmha, Vishņu and Maheshwara – blessed him with a vision of their divine from. The Tri_Mūrthis together represent the Ultimate Formless Truth, which had been the focus of Atri's penance. In fact, the Tri_Mūrthis themselves had been desirous of being born as the son of his chaste wife Anasūyâ – literally, the one without an iota of jealousy. Now, Anusuya was a great Pativrata (a woman with complete devotion to her husband). She had performed many meritorious deeds. It is said that she once she summoned Gana down to earth to ease the hardships of prolonged drought. On another occasion, she collapsed ten nights into one to help the Devas battle the Asuras. The cause of the birth of Dattâtrēya can be traced to the mischievous Narada. Once, on a visit to Devaloka, he found Parvathi, Laxmi and Sarswathi (Tri_Śakthis) each proudly speaking of their supreme devotion towards their husbands. Narada offered to test the veracity of their claim to pati bhakti. He invited them to prove the supremacy of their devotion by boiling chick pies made of iron. When the Tri_Śakthis failed, Narada spoke to them of the chaste Pativrata Anasūyâ, who had performed the feat with remarkable ease. The Tri_Śakthis decided to test out Anusūyâ's pati bhakti on their own and to this purpose sent their husbands disguised as sanyasins to Atri's ashramam. Janaranyam. Maharishi Atri was out for his daily ablution when the sanyasins arrived. Anasūyâ invited the sanyasins in and offered them food. The sanyasins expressed a strange vow that they had taken which permitted them to eat only when served in the nude. After having pondered upon this strange request, Anasūyâ took a few sips of the water from her husband's Kamandalu and the true identity of the sanyasins and the purpose of their visit immediately drowned upon her. She sprinkles some of the same water to the sanyasins and transformed them into infants. She then fulfilled her athithi dharma by feeding the infants and enjoying the opportunity of being mother to the divine children. The three infants assumed the divine form of Dattâtrēya – one body with three heads. Sri Dattâtrēya is always accompanied by four dogs (symbolizing the four Vedas), and Kamadhenu, the Celestial Cow. Tradition has it that Dattâtrēya Pūjâ should always begin with the worship of his mother Anasūyâ. ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 3 of 13

The temple city of Suchindram is associated with the legend of Dattâtrēya. The ashramam in the vicinity of this temple is supposed to be Janaranyam, the ashramam of Atri and Anasūyâ. In the holy sanctum of the temple, the Siva Lingam is said to have three parts representing the Tri_Mūrthis. Legend has is that Indra worships the Lingam at the temple every night to redeem himself of curse by Sage Kaushika. Hence the same Suchindram which means "purification of Indra". To this day, the priest who performs the worship last at night is not the same as the one performed the worship first the next morning, lest it be detected that someone had performed Pūjâ during the night. The Śri Rajarajeswari Peetam subscribes to the Dattâtrēya Kaulachara Parampara. Śrī Dattâtrēya is the Prathana Guru of this great tradition of Śrī Vidyâ. Parashurâma and Prahalâda were among the first to the many evolved souls to have perfected this Vidyâ which has been passed down to the devotees of this Peetam through Svapakâshâanda, Amrthânanda and Chaitanyânda.

ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 4 of 13

Anusūyâ Dhyânam Anusūyā smaret devīm purastādri padâmbujām Katitadalasat âtreya siddhyeśvarânchitâm….1 Pānibhyām pallavāpādhyām pātruratre mahāmuneh Pāda sevām prakurvantīm sādevatām….2 Kuryāt suvāsinī pūjām pati putra samanvitām Imam matram japitvātau dattateya manum japet…3 Prasannō jāyate śighram dattātreyō digambarah Prasīdatyanasūyā sā lakshmistişthati tadgrhe…4

Aruna Dattātreya Pūjā Asyāh aruna dattātreya vidyāyā prahladānanda ŗşih Bŗhatī chhandah śaktipīţhasya jyōtrilinga yūpō dattāreyah Aim hrīm śrīm hut tanmātrāņi śabda sparśa gandhāni manmadha panchasāyakāni Dram dram klīm blūm sah śirah dattātreyam śikhā digambaram kavacham Sandhyāruņam netram tarpaņam mastakam jyōtirlinga iti Dhyānam Atha Dhyānam Jyōtirlingō mahāvedhō brahmarandhra gatō śivah Vişaya grahaņe nityamuktō dattātreyōhamāruņah Ōm sahasraśīrşa puruşah sahasrāshah sahasrapāt Sa bhūmim viśvatō vŗtvā atyatişţhaddaśām gulam Aim hrīm śrīm drâm drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi - Dhyānam samarpayāmi Puruşa evedagam sarvam yadhūtam yachcha bhavyam Utāmŗtattavasyeśānah yadannenātirōhati Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi – idam idam āsanam sukhāsanam samrpayami namah ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 5 of 13

etānasya mahimā atō jyāyāgumścha pūruşh pādōsya viśvā bhūtāni tripādasyāmŕtam divi Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

Pādayōh pādyam samrpayāmi namah

Tripādūdhrva udaitpuruşah pādōsyehā bhavātpunah Tatō vişvam vyakrāmat sāśanāaśane abhi Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

hastayōh argyam samarpayami namah

tasmādvirâdajāyata virajō adhi pūruşah sa jātō atyarichyata paśchābhūminathō purah Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

kalaśōkena mukhe āchamanīyam samrpayāmi namah

yatpurśeņa havişā devā yagyamatanvata vasantō asyāsīdājuam grīşma idhmaśśaraddhavih Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

snānam samarpayāmi namah

saptāsyāsan paridhayah trissaptasamidhah kŗtāh devā yadyagyam tanvānah abadhnan puruşam paśum Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

vastrābharaņāni samrpayāmi namah

tam yagyam barhişi praukshan puruşam jātamagratah tena devā ayajanta sādhyā ŗşayaścha ye Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

yagyōpavītam dhārayami namah

ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 6 of 13

Tasmādyagyātsarvahutah sambhŗtam pŗşadājyam Paśūgumsrāgumśchakre vāyavyān āranyān grāmyāścha ye Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

divya śrī gandham chandanam samrpayāmi namah

Tasmādyagyātsarvahtah ŗchassāmāni jagyire Chhandāgumsi jagyire tasmāt yajustasmādajāyata Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

puşpāni samrpayāmi namah

Aim

Sarasvatiyai

namah

Hrīm

Bhuvaneśvaryai

namah

Śrīm

Laitā parameśvaryai

namah

Drâm

Śabda rūpāya drāvaņa bāņāya

namah

Drīm

Sparśa rūpāya sandīpana bāņāya

namah

Klīm

Rūpa rūpāya sandīpana bāņāya

namah

Blūm

Rasa rūpaya āsvādana bāņāya

namah

Sah

Ganaha rūpāya unmā bāņāya

namah

Dam

Ātreya dattaguru śrīpdhukam pūjayāmi

namah

Tâm

Tathigiņatōm nŗtta dattaguru śrīpdhukam pūjayāmi

namah

Trem

Trayīvidyōpadeśaka dattaguru śrīpdhukam pūjayāmi

namah

Yam

Manōrūpekshuchāpa dattaguru śrīpdhukam pūjayāmi

namah

Dim

Diksvarūpa dattaguru śrīpdhukam pūjayāmi

namah

Gam

Gaņapati dattaguru śrīpdhukam pūjayāmi

namah

Bam

Baţuka dattaguru śrīpdhukam pūjayāmi

namah

Ram

Tejōmaņdala dattaguru śrīpdhukam pūjayāmi

namah

Sam

Sambhōga dattaguru śrīpdhukam pūjayāmi

namah

Dhyâm

Dhyānasurata dattaguru śrīpdhukam pūjayāmi

namah

Rum

Rūgmāntaka dattaguru śrīpdhukam pūjayāmi

namah

Ņam

Manōhara dattaguru śrīpdhukam pūjayāmi

namah

Tam

Rasikā dattaguru śrīpdhukam pūjayāmi

namah

Arpam

Karpūra deha dattaguru śrīpdhukam pūjayāmi

namah

Yâm

Sarvānga sparśaka vāyu dattaguru śrīpdhukam pūjayāmi

namah

Mim

Mithunatraya maithuna sarśana dattaguru śrīpdhukam pūjayāmi namah

ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 7 of 13

Tasmādaśvā ajāyanta ye ke chōbhayādatah Gāvō ha jagyire tasmāt tasmājjātā ajāvayah Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

dhūpam āgrāpayami

Yatpuruşam vyadadhuh katidhā vyakalpayan Mukham kimasya kau bāhū kāvūrū pādā vuchyete Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

dīpam darśayāmi

Brāhmaņōsya mukhamāsīt bāhū rājanyah kŗtah Ūrū tadasya yadvaiśyah padbhyāgūm śūdrō ajāyata Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi Jyōtirlinga vāņī brahma mithunam tarpayāmi Jyōtirling ramā viśņu mithunam tarpayāi Jyōtirlinga gaurī śiva mithunam tarpayāmi Jyōtirlinga aruņa dattātreyam hlādinyambā mithunam tarpayāmi -

naivedyam nivedayāmi

Chandramā manasō jātah chakshōssūryō ajāyata Mukhādindraśchāgniścha prāņādvāyurajāyata Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

tāmbūlam samrpayāmi namah

Nādbhyā āsīdantariksham śīrşņō dhyaussamavartata Padbhyām bhūmirdiśah śrōtrāt tathā lōkāgum akalpayan Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

karpūra nīrājanam darśayāmi namah

Vedāhametam puruşam mahāntam adityavarņam tamasastu pāre ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 8 of 13

Sarvāni rupāni vichitya dhīrah nāmāni kŗtvābhivadan yadāste Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

mantra puşpāni samrpayāmi namah

Dhātā purustādyamudājahāra śakrah pravidvān pradiśaśchatastrah Tamevam vidvānamŗta iha bhavati nānyah panthā ayanāya vidyate Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

ātma pradakshiņa namaskāram aparādha namaskāram samrpayami namah

Yagyena yagyamayajanta devāh tāni dharmmāni prathamānyāsan Teha nākam mahimānassachante yatra pūrve sādhyāh santi devāh Aim hrīm śrīm drām drīm klīm blūm sah Dattātreyam digambaram sandhyāruņam tarpayāmi -

prathamaguru svarūpa dattaguru śrīpādukām pūjayāmi namah

Dhyāna āvāhanadi puruşasūkta vidhāna aruna dattātreya pūjayā Bhagavān sarvātmakah Śrī Guru sahita Śrī Dattātreyam tŗpyatu Etat pūjāphalam sarvam Bhagavân Śrī Dattātreya paradevatārpanamastu Śrī Guru arpanamastu Brahmā arpanamastu Harih ōm Iti Śrī Rājarājeśwarī ambā sahita Śrī Kalyānanadanāda bhāratī charanāravinda milindena Śrīlaśrī Lalitā paramśvarī ambā sahita Śrīlaśrī Svaprahāśānandanāda hamsa avadūta tīrtha Śrīlaśrī Annapūrnāmbā sahita Śrīlaśrī Amrthānandanāda Śarasvathi Śrīlaśrī Ganāmbā sahita mahāmaņdaleśvara Śrīlaśrī Chaithanyānanda Nāda Sarasvathi Mahāpatāraka rakta śukla pādukā arpitena Śrī Puruşasūkta vidhāna aruna dattātreya pūjām sampūrņam. Harih ōm Śrī Gurubhyō namah harih ōm Ōm sāntih sāntih sāntih

ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 9 of 13

Dattātreya Aşţhōttara Śatanāmāvali 1.

Ōm

Dattātreyāya

Namah

2.

Ōm

Anusūyā

Namah

3.

Ōm

Dattāya

Namah

4.

Ōm

Atri putrāya

Namah

5.

Ōm

Mahāmunaye

Namah

6.

Ōm

Yōgīndrāya

Namah

7.

Ōm

Puņa Purśāya

Namah

8.

Ōm

Deveśāya

Namah

9.

Ōm

Jagadīśvarāya

Namah

10.

Ōm

Paramātmāya

Namah

11.

Ōm

Parabrahmaņe

Namah

12.

Ōm

Sadānandāya

Namah

13.

Ōm

Jagadgurave

Namah

14.

Ōm

Nityatŗptāya

Namah

15.

Ōm

Nirākārāya

Namah

16.

Ōm

Nirvikārāya

Namah

17.

Ōm

Niranjanāya

Namah

18.

Ōm

Guņātmakāya

Namah

19.

Ōm

Guņātītāya

Namah

20.

Ōm

Brahmā Viśhņu Śivātmikāya

Namah

21.

Ōm

Nārārūpatarāya

Namah

22.

Ōm

Nityāya

Namah

23.

Ōm

Śāntāya

Namah

24.

Ōm

Kāntāya

Namah

25.

Ōm

Kŗpānidhaye

Namah

26.

Ōm

Bhaktapriyāya

Namah

27.

Ōm

Bhayaharāya

Namah

28.

Ōm

Bhagavate

Namah

29.

Ōm

Bhaganāśanāya

Namah

30.

Ōm

Ādi Devāya

Namah

31.

Ōm

Mahā Devāya

Namah

32.

Ōm

Deveśāya

Namah

33.

Ōm

Bhuvaneśvarāya

Namah

ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 10 of 13

34.

Ōm

Vedānta Vedyāya

Namah

35.

Ōm

Varadāya

Namah

36.

Ōm

Viśvarūpāya

Namah

37.

Ōm

Avyayāya

Namah

38.

Ōm

Haraye

Namah

39.

Ōm

Sachchidānandāya

Namah

40.

Ōm

Sarveśāya

Namah

41.

Ōm

Yōgīśāya

Namah

42.

Ōm

Bhaktavasalāya

Namah

43.

Ōm

Digambarāya

Namah

44.

Ōm

Divyamūrtāya

Namah

45.

Ōm

Divyabhūtāya

Namah

46.

Ōm

Vidhūtāya

Namah

47.

Ōm

Anādi Siddhāya

Namah

48.

Ōm

Sulabhāya

Namah

49.

Ōm

Bhakta Vānchita Dāyakāya

Namah

50.

Ōm

Bhukti mukti pradātre

Namah

51.

Ōm

Kārtavīrya vara pradāyine

Namah

52.

Ōm

Ekōnaikāya

Namah

53.

Ōm

Nadvitīyāya

Namah

54.

Ōm

Nigamāgama vanditāya

Namah

55.

Ōm

Śvatānām mahātmane

Namah

56.

Ōm

Viśvātmāya

Namah

57.

Ōm

Viśvatō Mukhāya

Namah

58.

Ōm

Sarveśvarāya

Namah

59.

Ōm

Sadā tuşţāya

Namah

60.

Ōm

Sarva mangala dāyakāya

Namah

61.

Ōm

Nişkaļankāya

Namah

62.

Ōm

Nirābhāsāya

Namah

63.

Ōm

Puruşōttamāya

Namah

64.

Ōm

Lōka nāthāya

Namah

65.

Ōm

Purāņa puruşōttamāya

Namah

66.

Ōm

Apāra mahimāya

Namah

67.

Ōm

Anantāya

Namah

68.

Ōm

Ādyantarahitāya

Namah

ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 11 of 13

69.

Ōm

Śivāya

Namah

70.

Ōm

Samsāra bhayadāvāgnaye

Namah

71.

Ōm

Bhavasāgara tārakāya

Namah

72.

Ōm

Śrīnivāsāya

Namah

73.

Ōm

Viśālākshāya

Namah

74.

Ōm

Kshīrābdhi śayanāya

Namah

75.

Ōm

Achyutāya

Namah

76.

Ōm

Sarva pāpakshayakarāya

Namah

77.

Ōm

Tāpatraya nivāraņāya

Namah

78.

Ōm

Lōkeśāya

Namah

79.

Ōm

Sarva bhūteśāya

Namah

80.

Ōm

Vyāpakāya

Namah

81.

Ōm

Karuņākarāya

Namah

82.

Ōm

Brahmādi vandita padāya

Namah

83.

Ōm

Munivandyāya

Namah

84.

Ōm

Stuti priyāya

Namah

85.

Ōm

Nānā rūpāya

Namah

86.

Ōm

Kriyātītāya

Namah

87.

Ōm

Nihspŗhāya

Namah

88.

Ōm

Māyādhīśāya

Namah

89.

Ōm

Mahātmāya

Namah

90.

Ōm

Mahā devāya

Namah

91.

Ōm

Maheśvarāya

Namah

92.

Ōm

Vyāghra charmāmbarāya

Namah

93.

Ōm

Nāgakundala bhūşaņāya

Namah

94.

Ōm

Sarva lakshaņa sampannāya

Namah

95.

Ōm

Sarvasiddhipradāyakāya

Namah

96.

Ōm

Savagyāya

Namah

97.

Ōm

KaruņAsindhave

Namah

98.

Ōm

Sarpahārāya

Namah

99.

Ōm

Sadāśivāya

Namah

100. Ōm

Sahyādri vāsāya

Namah

101. Ōm

Sarvātmāya

Namah

102. Ōm

Bhava Bandha vimōchanāya

Namah

103. Ōm

Viśvambarāya

Namah

ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 12 of 13

104. Ōm

Viśvanāthāya

Namah

105. Ōm

Jagannāthāya

Namah

106. Ōm

Jagatprabhave

Namah

107. Ōm

DattAtreya mahā munaye

Namah

108. Ōm

Gyānānanda parabrahmaņe

Namah

ψ http://www.srividya.org

Published by Sri Rajarajeswari Peetam RUSH . N.Y Edited by SAMBAVI on December 17, 2001 Page 13 of 13

Related Documents

Navarathri Malar 1994 1
January 2021 2
Navarathri Malar 1988
January 2021 1
1994-06
February 2021 1

More Documents from ""

Navarathri Malar 1988
January 2021 1
Navarathri Malar 1994 1
January 2021 2